03 October, 2008

bhaj govindam

bhajagovindam bhajagovindam govindam
bhaja muudhamate sampraapte sannihite
kaale nahi nahi rakshati dukrijnkarane

mudha jahiihi dhanaagamatrishhnaam kuru
sadbuddhim manasi vitrishhnaam
yallabhase nijakarmopaattam vittam tena vinodaya chittam

naariistanabhara naabhiidesham
drishhtvaa maagaamohaavesham etanmaamsaavasaadi vikaaram manasi vichintaya vaaram vaaram

naliniidalagata jalamatitaralam tadvajjiivitamatishayachapalam viddhi vyaadhyabhimaanagrastam lokam shokahatam cha samastam

yaavadvittopaarjana saktah staavannija
parivaaro raktah pashchaajjiivati jarjara dehe vaartaam koapi na prichchhati gehe

yaavatpavano nivasati dehe taavatprichchhati kushalam gehe gatavati vaayau dehaapaaye bhaaryaa
bibhyati tasminkaaye

baalastaavatkriidaasaktah
tarunastaavattaruniisaktah vriddhastaavachchintaasaktah pare brahmani koapi na saktah

kaate kaantaa kaste putrah samsaaro.ayamatiiva
vichitrah kasya tvam kah kuta aayaatah tattvam chintaya tadiha bhraatah

satsangatve nissngatvam nissangatve
nirmohatvam nirmohatve nishchalatattvam nishcalatattve jiivanmuktih

vayasigate kah kaamavikaarah shushhke
niire kah kaasaarah kshiinevitte kah parivaarah gyaate tattve kah samsaarah

maa kuru dhana jana yauvana garvam
harati nimeshhaatkaalah sarvam maayaamayamidamakhilaM hitvaa brahmapadaM tvaM pravisha viditvaa

dinayaaminyau saayam praatah
shishiravasantau punaraayaatah kaalah kriidati gachchhatyaayuh tadapi na mujncatyaashaavaayuh

dvaadashamajnjarikaabhirasheshhah kathito vaiyaakaranasyaishhah upadesho bhuudvidyaanipunaih shriimachchhankarabhagavachchharanarih

kaate kaantaa dhana gatachintaa vaatula kim tava
naasti niyantaa trijagati sajjanasam gatiraikaa bhavati bhavaarnavatarane naukaa

jatilo mundii lujnchhitakeshah kaashhaayaambarabahukritaveshhah pashyannapi
cana pashyati muudhah udaranimittam bahukritaveshhah

angam galitam palitam mundam dashanavihiinam
jatam tundam vriddho yaati grihiitvaa dandam
tadapi na mujncatyaashaapindam

agre vahnih prishhthebhaanuh raatrau chubukasamarpitajaanuh karatalabhikshastarutalavaasah tadapi na mujncatyaashaapaashah

kurute gangaasaagaragamanam vrataparipaalanamathavaa daanam gyaanavihinah sarvamatena muktim na bhajati janmashatena

sura mandira taru muula nivaasah shayyaa bhuutala
majinam vaasah sarva parigraha bhoga tyaagah kasya sukham na karoti viraagah

yogarato vaabhogaratovaa sangarato
vaa sangaviihinah
yasya brahmani ramate chittam nandati nandati nandatyeva

bhagavad giitaa kijnchidadhiitaa gangaa
jalalava kanikaapiitaa sakridapi yena muraari samarchaa kriyate tasya yamena na charchaa

punarapi jananam punarapi maranam punarapi
jananii jathare shayanam iha samsaare bahudustaare kripayaa apaare paahi muraare

rathyaa charpata virachita kanthah punyaapunya
vivarjita panthah yogii yoganiyojita chitto ramate baalonmattavadeva

kastvam ko.aham kuta aayaatah kaa me jananii ko
me taatah iti paribhaavaya sarvamasaaram vishvam tyaktvaa svapna vichaaram

tvayi mayi chaanyatraiko vishhnuh vyartham
kupyasi mayyasahishhnuh bhava samachittah sarvatra tvam vaajnchhasyachiraadyadi vishhnutvam

shatrau mitre putre bandhau maa kuru
yatnam vigrahasandhau sarvasminnapi pashyaatmaanam sarvatrotsrija bhedaagyaanam

kaamam krodham lobham moham tyaktvaa
atmaanam bhaavaya ko aham aatmagyaana vihiinaa muudhaah te pachyante narakaniguudhaah

geyam giitaa naama sahasram dhyeyam
shriipati ruupamajasram neyam sajjana sange chittam deyam diinajanaaya cha vittam

sukhatah kriyate raamaabhogah pashchaaddhanta
shariire rogah yadyapi loke maranam sharanam tadapi na mujnchati paapaacharanam

arthamanartham bhaavaya nityam naastitatah sukhaleshah satyam putraadapi dhana bhaajaam bhiitih
sarvatraishhaa vihitaa riitih

praanaayaamam pratyaahaaram nityaanitya vivekavichaaram jaapyasameta samaadhividhaanam
kurvavadhaanam mahadavadhaanam

gurucharanaambuja nirbhara bhakatah samsaaraadachiraadbhava muktah sendriyamaanasa niyamaadevam drakshyasi nija hridayastham devam

muudhah kashchana vaiyaakarano dukrijnkaranaadhyayana dhurinah shriimachchhamkara bhagavachchhishhyai
bodhita aasichchhodhitakaranah

bhajagovindam bhajagovindam govindam
bhajamuudhamate naamasmaranaadanyamupaayam nahi pashyaamo bhavatarane

No comments: